Original

ज्ञानमेकस्थमाचार्ये ज्ञानं योगश्च पाण्डवे ।शौर्यमेकस्थमाचार्ये बलं शौर्यं च पाण्डवे ॥ ४० ॥

Segmented

ज्ञानम् एकस्थम् आचार्ये ज्ञानम् योगः च पाण्डवे शौर्यम् एकस्थम् आचार्ये बलम् शौर्यम् च पाण्डवे

Analysis

Word Lemma Parse
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
एकस्थम् एकस्थ pos=a,g=n,c=1,n=s
आचार्ये आचार्य pos=n,g=m,c=7,n=s
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
योगः योग pos=n,g=m,c=1,n=s
pos=i
पाण्डवे पाण्डव pos=n,g=m,c=7,n=s
शौर्यम् शौर्य pos=n,g=n,c=1,n=s
एकस्थम् एकस्थ pos=a,g=n,c=1,n=s
आचार्ये आचार्य pos=n,g=m,c=7,n=s
बलम् बल pos=n,g=n,c=1,n=s
शौर्यम् शौर्य pos=n,g=n,c=1,n=s
pos=i
पाण्डवे पाण्डव pos=n,g=m,c=7,n=s