Original

यदा त्वसंगृहीतत्वात्प्रयान्त्यश्वा यथासुखम् ।ततो दुःशासनः सूतं बुद्धवान्गतचेतसम् ॥ ४ ॥

Segmented

यदा तु असंगृहीत-त्वात् प्रयान्ति अश्वाः यथासुखम् ततो दुःशासनः सूतम् बुद्धवान् गत-चेतसम्

Analysis

Word Lemma Parse
यदा यदा pos=i
तु तु pos=i
असंगृहीत असंगृहीत pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
प्रयान्ति प्रया pos=v,p=3,n=p,l=lat
अश्वाः अश्व pos=n,g=m,c=1,n=p
यथासुखम् यथासुखम् pos=i
ततो ततस् pos=i
दुःशासनः दुःशासन pos=n,g=m,c=1,n=s
सूतम् सूत pos=n,g=m,c=2,n=s
बुद्धवान् बुध् pos=va,g=m,c=1,n=s,f=part
गत गम् pos=va,comp=y,f=part
चेतसम् चेतस् pos=n,g=m,c=2,n=s