Original

यदि रुद्रो द्विधाकृत्य युध्येतात्मानमात्मना ।तत्र शक्योपमा कर्तुमन्यत्र तु न विद्यते ॥ ३९ ॥

Segmented

यदि रुद्रो द्विधाकृत्य युध्येत् आत्मानम् आत्मना तत्र शक्या उपमा कर्तुम् अन्यत्र तु न विद्यते

Analysis

Word Lemma Parse
यदि यदि pos=i
रुद्रो रुद्र pos=n,g=m,c=1,n=s
द्विधाकृत्य द्विधाकृ pos=vi
युध्येत् युध् pos=v,p=3,n=s,l=vidhilin
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
आत्मना आत्मन् pos=n,g=m,c=3,n=s
तत्र तत्र pos=i
शक्या शक्य pos=a,g=f,c=1,n=s
उपमा उपमा pos=n,g=f,c=1,n=s
कर्तुम् कृ pos=vi
अन्यत्र अन्यत्र pos=i
तु तु pos=i
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat