Original

अति पाण्डवमाचार्यो द्रोणं चाप्यति पाण्डवः ।नानयोरन्तरं द्रष्टुं शक्यमस्त्रेण केनचित् ॥ ३८ ॥

Segmented

अति पाण्डवम् आचार्यो द्रोणम् च अपि अति पाण्डवः न अनयोः अन्तरम् द्रष्टुम् शक्यम् अस्त्रेण केनचित्

Analysis

Word Lemma Parse
अति अति pos=i
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
आचार्यो आचार्य pos=n,g=m,c=1,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
अति अति pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
pos=i
अनयोः इदम् pos=n,g=m,c=6,n=d
अन्तरम् अन्तर pos=n,g=n,c=1,n=s
द्रष्टुम् दृश् pos=vi
शक्यम् शक्य pos=a,g=n,c=1,n=s
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
केनचित् कश्चित् pos=n,g=n,c=3,n=s