Original

नैवेदं मानुषं युद्धं नासुरं न च राक्षसम् ।न दैवं न च गान्धर्वं ब्राह्मं ध्रुवमिदं परम् ।विचित्रमिदमाश्चर्यं न नो दृष्टं न च श्रुतम् ॥ ३७ ॥

Segmented

न एव इदम् मानुषम् युद्धम् न आसुरम् न च राक्षसम् न दैवम् न च गान्धर्वम् ब्राह्मम् ध्रुवम् इदम् परम् विचित्रम् इदम् आश्चर्यम् न नो दृष्टम् न च श्रुतम्

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
मानुषम् मानुष pos=a,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
pos=i
आसुरम् आसुर pos=a,g=n,c=1,n=s
pos=i
pos=i
राक्षसम् राक्षस pos=a,g=n,c=1,n=s
pos=i
दैवम् दैव pos=a,g=n,c=1,n=s
pos=i
pos=i
गान्धर्वम् गान्धर्व pos=a,g=n,c=1,n=s
ब्राह्मम् ब्राह्म pos=a,g=n,c=1,n=s
ध्रुवम् ध्रुवम् pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
विचित्रम् विचित्र pos=a,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
आश्चर्यम् आश्चर्य pos=n,g=n,c=1,n=s
pos=i
नो मद् pos=n,g=,c=6,n=p
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
pos=i
pos=i
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part