Original

तत्र स्मान्तर्हिता वाचो व्यचरन्त पुनः पुनः ।द्रोणस्य स्तवसंयुक्ताः पार्थस्य च महात्मनः ।विसृज्यमानेष्वस्त्रेषु ज्वालयत्सु दिशो दश ॥ ३६ ॥

Segmented

तत्र स्म अन्तर्हिताः वाचो व्यचरन्त पुनः पुनः द्रोणस्य स्तव-संयुक्ताः पार्थस्य च महात्मनः विसृज् अस्त्रेषु ज्वालयत्सु दिशो दश

Analysis

Word Lemma Parse
तत्र तत्र pos=i
स्म स्म pos=i
अन्तर्हिताः अन्तर्धा pos=va,g=f,c=1,n=p,f=part
वाचो वाच् pos=n,g=f,c=1,n=p
व्यचरन्त विचर् pos=v,p=3,n=p,l=lan
पुनः पुनर् pos=i
पुनः पुनर् pos=i
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
स्तव स्तव pos=n,comp=y
संयुक्ताः संयुज् pos=va,g=f,c=1,n=p,f=part
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
विसृज् विसृज् pos=va,g=n,c=7,n=p,f=part
अस्त्रेषु अस्त्र pos=n,g=n,c=7,n=p
ज्वालयत्सु ज्वालय् pos=va,g=n,c=7,n=p,f=part
दिशो दिश् pos=n,g=f,c=2,n=p
दश दशन् pos=n,g=f,c=2,n=p