Original

मेने चात्मानमधिकं पृथिव्यामपि भारत ।तेन शिष्येण सर्वेभ्यः शस्त्रविद्भ्यः समन्ततः ॥ ३२ ॥

Segmented

मेने च आत्मानम् अधिकम् पृथिव्याम् अपि भारत तेन शिष्येण सर्वेभ्यः शस्त्र-विद्भ्यः समन्ततः

Analysis

Word Lemma Parse
मेने मन् pos=v,p=3,n=s,l=lit
pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अधिकम् अधिक pos=a,g=m,c=2,n=s
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
अपि अपि pos=i
भारत भारत pos=n,g=m,c=8,n=s
तेन तद् pos=n,g=m,c=3,n=s
शिष्येण शिष्य pos=n,g=m,c=3,n=s
सर्वेभ्यः सर्व pos=n,g=m,c=5,n=p
शस्त्र शस्त्र pos=n,comp=y
विद्भ्यः विद् pos=a,g=m,c=5,n=p
समन्ततः समन्ततः pos=i