Original

यद्यदस्त्रं स पार्थाय प्रयुङ्क्ते विजिगीषया ।तस्यास्त्रस्य विघातार्थं तत्तत्स कुरुतेऽर्जुनः ॥ ३० ॥

Segmented

यद् यद् अस्त्रम् स पार्थाय प्रयुङ्क्ते विजिगीषया तस्य अस्त्रस्य विघात-अर्थम् तत् तत् स कुरुते ऽर्जुनः

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=2,n=s
यद् यद् pos=n,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
पार्थाय पार्थ pos=n,g=m,c=4,n=s
प्रयुङ्क्ते प्रयुज् pos=v,p=3,n=s,l=lat
विजिगीषया विजिगीषा pos=n,g=f,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अस्त्रस्य अस्त्र pos=n,g=m,c=6,n=s
विघात विघात pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
ऽर्जुनः अर्जुन pos=n,g=m,c=1,n=s