Original

नैनं दुःशासनः सूतं नापि कश्चन सैनिकः ।हृतोत्तमाङ्गमाशुत्वात्सहदेवेन बुद्धवान् ॥ ३ ॥

Segmented

न एनम् दुःशासनः सूतम् न अपि कश्चन सैनिकः हृत-उत्तमाङ्गम् आशु-त्वात् सहदेवेन बुद्धवान्

Analysis

Word Lemma Parse
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
दुःशासनः दुःशासन pos=n,g=m,c=1,n=s
सूतम् सूत pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
कश्चन कश्चन pos=n,g=m,c=1,n=s
सैनिकः सैनिक pos=n,g=m,c=1,n=s
हृत हृ pos=va,comp=y,f=part
उत्तमाङ्गम् उत्तमाङ्ग pos=n,g=m,c=2,n=s
आशु आशु pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
सहदेवेन सहदेव pos=n,g=m,c=3,n=s
बुद्धवान् बुध् pos=va,g=m,c=1,n=s,f=part