Original

अस्त्राण्यस्त्रैर्यदा तस्य विधिवद्धन्ति पाण्डवः ।ततोऽस्त्रैः परमैर्दिव्यैर्द्रोणः पार्थमवाकिरत् ॥ २९ ॥

Segmented

अस्त्राणि अस्त्रैः यदा तस्य विधिवत् हन्ति पाण्डवः ततो ऽस्त्रैः परमैः दिव्यैः द्रोणः पार्थम् अवाकिरत्

Analysis

Word Lemma Parse
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
अस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
यदा यदा pos=i
तस्य तद् pos=n,g=m,c=6,n=s
विधिवत् विधिवत् pos=i
हन्ति हन् pos=v,p=3,n=s,l=lat
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
ततो ततस् pos=i
ऽस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
परमैः परम pos=a,g=n,c=3,n=p
दिव्यैः दिव्य pos=a,g=n,c=3,n=p
द्रोणः द्रोण pos=n,g=m,c=1,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
अवाकिरत् अवकृ pos=v,p=3,n=s,l=lan