Original

ऐन्द्रं पाशुपतं त्वाष्ट्रं वायव्यमथ वारुणम् ।मुक्तं मुक्तं द्रोणचापात्तज्जघान धनंजयः ॥ २८ ॥

Segmented

ऐन्द्रम् पाशुपतम् त्वाष्ट्रम् वायव्यम् अथ वारुणम् मुक्तम् मुक्तम् द्रोण-चापात् तत् जघान धनंजयः

Analysis

Word Lemma Parse
ऐन्द्रम् ऐन्द्र pos=a,g=n,c=2,n=s
पाशुपतम् पाशुपत pos=a,g=n,c=2,n=s
त्वाष्ट्रम् त्वाष्ट्र pos=a,g=n,c=2,n=s
वायव्यम् वायव्य pos=a,g=n,c=2,n=s
अथ अथ pos=i
वारुणम् वारुण pos=a,g=n,c=2,n=s
मुक्तम् मुच् pos=va,g=n,c=2,n=s,f=part
मुक्तम् मुच् pos=va,g=n,c=2,n=s,f=part
द्रोण द्रोण pos=n,comp=y
चापात् चाप pos=n,g=m,c=5,n=s
तत् तद् pos=n,g=n,c=2,n=s
जघान हन् pos=v,p=3,n=s,l=lit
धनंजयः धनंजय pos=n,g=m,c=1,n=s