Original

यदा द्रोणो न शक्नोति पाण्डवस्य विशेषणे ।ततः प्रादुश्चकारास्त्रमस्त्रमार्गविशारदः ॥ २७ ॥

Segmented

यदा द्रोणो न शक्नोति पाण्डवस्य विशेषणे ततः प्रादुश्चकार अस्त्रम् अस्त्र-मार्ग-विशारदः

Analysis

Word Lemma Parse
यदा यदा pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
pos=i
शक्नोति शक् pos=v,p=3,n=s,l=lat
पाण्डवस्य पाण्डव pos=n,g=m,c=6,n=s
विशेषणे विशेषण pos=n,g=n,c=7,n=s
ततः ततस् pos=i
प्रादुश्चकार प्रादुष्कृ pos=v,p=3,n=s,l=lit
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
अस्त्र अस्त्र pos=n,comp=y
मार्ग मार्ग pos=n,comp=y
विशारदः विशारद pos=a,g=m,c=1,n=s