Original

यद्यच्चकार द्रोणस्तु कुन्तीपुत्रजिगीषया ।तत्तत्प्रतिजघानाशु प्रहसंस्तस्य पाण्डवः ॥ २६ ॥

Segmented

यद् यत् चकार द्रोणः तु कुन्ती-पुत्र-जिगीषया तत् तत् प्रतिजघान आशु प्रहसन् तस्य पाण्डवः

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=2,n=s
चकार कृ pos=v,p=3,n=s,l=lit
द्रोणः द्रोण pos=n,g=m,c=1,n=s
तु तु pos=i
कुन्ती कुन्ती pos=n,comp=y
पुत्र पुत्र pos=n,comp=y
जिगीषया जिगीषा pos=n,g=f,c=3,n=s
तत् तद् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
प्रतिजघान प्रतिहन् pos=v,p=3,n=s,l=lit
आशु आशु pos=i
प्रहसन् प्रहस् pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s