Original

तयोः समभवद्युद्धं द्रोणपाण्डवयोर्महत् ।आमिषार्थं महाराज गगने श्येनयोरिव ॥ २५ ॥

Segmented

तयोः समभवद् युद्धम् द्रोण-पाण्डवयोः महत् आमिष-अर्थम् महा-राज गगने श्येनयोः इव

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
समभवद् सम्भू pos=v,p=3,n=s,l=lan
युद्धम् युद्ध pos=n,g=n,c=1,n=s
द्रोण द्रोण pos=n,comp=y
पाण्डवयोः पाण्डव pos=n,g=m,c=6,n=d
महत् महत् pos=a,g=n,c=1,n=s
आमिष आमिष pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
गगने गगन pos=n,g=n,c=7,n=s
श्येनयोः श्येन pos=n,g=m,c=6,n=d
इव इव pos=i