Original

विचित्रान्पृतनामध्ये रथमार्गानुदीर्यतः ।अन्योन्यमपसव्यं च कर्तुं वीरौ तदैषतुः ।पराक्रमं तयोर्योधा ददृशुस्तं सुविस्मिताः ॥ २४ ॥

Segmented

विचित्रान् पृतना-मध्ये रथ-मार्गान् उदीर्यतः अन्योन्यम् अपसव्यम् च कर्तुम् वीरौ पराक्रमम् तयोः योधा ददृशुः तम् सु विस्मिताः

Analysis

Word Lemma Parse
विचित्रान् विचित्र pos=a,g=m,c=2,n=p
पृतना पृतना pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
रथ रथ pos=n,comp=y
मार्गान् मार्ग pos=n,g=m,c=2,n=p
उदीर्यतः उदीर् pos=va,g=m,c=2,n=p,f=part
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अपसव्यम् अपसव्य pos=a,g=m,c=2,n=s
pos=i
कर्तुम् कृ pos=vi
वीरौ वीर pos=n,g=m,c=1,n=d
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s
तयोः तद् pos=n,g=m,c=6,n=d
योधा योध pos=n,g=m,c=1,n=p
ददृशुः दृश् pos=v,p=3,n=p,l=lit
तम् तद् pos=n,g=m,c=2,n=s
सु सु pos=i
विस्मिताः विस्मि pos=va,g=m,c=1,n=p,f=part