Original

उपारमन्त ते सर्वे योधास्माकं परे तथा ।अदृष्टपूर्वं पश्यन्तस्तद्युद्धं गुरुशिष्ययोः ॥ २३ ॥

Segmented

उपारमन्त ते सर्वे योधाः नः परे तथा अदृष्ट-पूर्वम् पश्यन्तः तत् युद्धम् गुरु-शिष्ययोः

Analysis

Word Lemma Parse
उपारमन्त उपरम् pos=v,p=3,n=p,l=lan
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
योधाः योध pos=n,g=m,c=1,n=p
नः मद् pos=n,g=,c=6,n=p
परे पर pos=n,g=m,c=1,n=p
तथा तथा pos=i
अदृष्ट अदृष्ट pos=a,comp=y
पूर्वम् पूर्व pos=n,g=n,c=2,n=s
पश्यन्तः दृश् pos=va,g=m,c=1,n=p,f=part
तत् तद् pos=n,g=n,c=2,n=s
युद्धम् युद्ध pos=n,g=n,c=2,n=s
गुरु गुरु pos=n,comp=y
शिष्ययोः शिष्य pos=n,g=m,c=6,n=d