Original

तथा द्रोणार्जुनौ चित्रमयुध्येतां महारथौ ।आचार्यशिष्यौ राजेन्द्र कृतप्रहरणौ युधि ॥ २१ ॥

Segmented

तथा द्रोण-अर्जुनौ चित्रम् अयुध्येताम् महा-रथा आचार्य-शिष्यौ राज-इन्द्र कृत-प्रहरणौ युधि

Analysis

Word Lemma Parse
तथा तथा pos=i
द्रोण द्रोण pos=n,comp=y
अर्जुनौ अर्जुन pos=n,g=m,c=1,n=d
चित्रम् चित्र pos=a,g=n,c=2,n=s
अयुध्येताम् युध् pos=v,p=3,n=d,l=lan
महा महत् pos=a,comp=y
रथा रथ pos=n,g=m,c=1,n=d
आचार्य आचार्य pos=n,comp=y
शिष्यौ शिष्य pos=n,g=m,c=1,n=d
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
कृत कृ pos=va,comp=y,f=part
प्रहरणौ प्रहरण pos=n,g=m,c=1,n=d
युधि युध् pos=n,g=f,c=7,n=s