Original

स विपन्नरथो भीमो नकुलस्याप्लुतो रथम् ।हरिर्यथा गिरेः शृङ्गं समाक्रामदरिंदमः ॥ २० ॥

Segmented

स विपन्न-रथः भीमो नकुलस्य आप्लुतः रथम् हरिः यथा गिरेः शृङ्गम् समाक्रामद् अरिंदमः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विपन्न विपद् pos=va,comp=y,f=part
रथः रथ pos=n,g=m,c=1,n=s
भीमो भीम pos=n,g=m,c=1,n=s
नकुलस्य नकुल pos=n,g=m,c=6,n=s
आप्लुतः आप्लु pos=va,g=m,c=1,n=s,f=part
रथम् रथ pos=n,g=m,c=2,n=s
हरिः हरि pos=n,g=m,c=1,n=s
यथा यथा pos=i
गिरेः गिरि pos=n,g=m,c=6,n=s
शृङ्गम् शृङ्ग pos=n,g=n,c=2,n=s
समाक्रामद् समाक्रम् pos=v,p=3,n=s,l=lan
अरिंदमः अरिंदम pos=a,g=m,c=1,n=s