Original

तस्यापतत एवाशु भल्लेनामित्रकर्शनः ।माद्रीसुतः शिरो यन्तुः सशिरस्त्राणमच्छिनत् ॥ २ ॥

Segmented

तस्य अपतत एव आशु भल्लेन अमित्र-कर्शनः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अपतत पत् pos=v,p=3,n=s,l=lan
एव एव pos=i
आशु आशु pos=i
भल्लेन भल्ल pos=n,g=m,c=3,n=s
अमित्र अमित्र pos=n,comp=y
कर्शनः कर्शन pos=a,g=m,c=1,n=s