Original

ततः पुनस्तु राधेयो हयानस्य रथेषुभिः ।ऋष्यवर्णाञ्जघानाशु तथोभौ पार्ष्णिसारथी ॥ १९ ॥

Segmented

ततः पुनः तु राधेयो हयान् अस्य रथेषुभिः ऋष्य-वर्णान् जघान आशु तथा उभौ पार्ष्णिसारथी

Analysis

Word Lemma Parse
ततः ततस् pos=i
पुनः पुनर् pos=i
तु तु pos=i
राधेयो राधेय pos=n,g=m,c=1,n=s
हयान् हय pos=n,g=m,c=2,n=p
अस्य इदम् pos=n,g=m,c=6,n=s
रथेषुभिः रथेषु pos=n,g=m,c=3,n=p
ऋष्य ऋष्य pos=n,comp=y
वर्णान् वर्ण pos=n,g=m,c=2,n=p
जघान हन् pos=v,p=3,n=s,l=lit
आशु आशु pos=i
तथा तथा pos=i
उभौ उभ् pos=n,g=m,c=2,n=d
पार्ष्णिसारथी पार्ष्णिसारथि pos=n,g=m,c=2,n=d