Original

स कर्णे सायकानष्टौ व्यसृजत्क्रोधमूर्छितः ।ध्वजे शरासने चैव शरावापे च भारत ॥ १८ ॥

Segmented

स कर्णे सायकान् अष्टौ व्यसृजत् क्रोध-मूर्छितः ध्वजे शरासने च एव शरावापे च भारत

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कर्णे कर्ण pos=n,g=m,c=7,n=s
सायकान् सायक pos=n,g=m,c=2,n=p
अष्टौ अष्टन् pos=n,g=m,c=2,n=p
व्यसृजत् विसृज् pos=v,p=3,n=s,l=lan
क्रोध क्रोध pos=n,comp=y
मूर्छितः मूर्छय् pos=va,g=m,c=1,n=s,f=part
ध्वजे ध्वज pos=n,g=m,c=7,n=s
शरासने शरासन pos=n,g=m,c=7,n=s
pos=i
एव एव pos=i
शरावापे शरावाप pos=n,g=m,c=7,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s