Original

तस्याः प्रतिनिपातेन भीमस्य विपुलो ध्वजः ।पपात सारथिश्चास्य मुमोह गदया हतः ॥ १७ ॥

Segmented

तस्याः प्रतिनिपातेन भीमस्य विपुलो ध्वजः पपात सारथिः च अस्य मुमोह गदया हतः

Analysis

Word Lemma Parse
तस्याः तद् pos=n,g=f,c=6,n=s
प्रतिनिपातेन प्रतिनिपात pos=n,g=m,c=3,n=s
भीमस्य भीम pos=n,g=m,c=6,n=s
विपुलो विपुल pos=a,g=m,c=1,n=s
ध्वजः ध्वज pos=n,g=m,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
सारथिः सारथि pos=n,g=m,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
मुमोह मुह् pos=v,p=3,n=s,l=lit
गदया गदा pos=n,g=f,c=3,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part