Original

ततो भीमः पुनर्गुर्वीं चिक्षेपाधिरथेर्गदाम् ।तां शरैर्दशभिः कर्णः सुपुङ्खैः सुसमाहितैः ।प्रत्यविध्यत्पुनश्चान्यैः सा भीमं पुनराव्रजत् ॥ १६ ॥

Segmented

ततो भीमः पुनः गुर्वीम् चिक्षेप आधिरथि गदाम् ताम् शरैः दशभिः कर्णः सु पुङ्खैः सु समाहितैः प्रत्यविध्यत् पुनः च अन्यैः सा भीमम् पुनः आव्रजत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
भीमः भीम pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
गुर्वीम् गुरु pos=a,g=f,c=2,n=s
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
आधिरथि आधिरथि pos=n,g=m,c=6,n=s
गदाम् गदा pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
दशभिः दशन् pos=n,g=m,c=3,n=p
कर्णः कर्ण pos=n,g=m,c=1,n=s
सु सु pos=i
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
सु सु pos=i
समाहितैः समाधा pos=va,g=m,c=3,n=p,f=part
प्रत्यविध्यत् प्रतिव्यध् pos=v,p=3,n=s,l=lan
पुनः पुनर् pos=i
pos=i
अन्यैः अन्य pos=n,g=m,c=3,n=p
सा तद् pos=n,g=f,c=1,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
आव्रजत् आव्रज् pos=v,p=3,n=s,l=lan