Original

ततो भीमस्य राधेयो गदामादाय वीर्यवान् ।अवासृजद्रथे तां तु बिभेद गदया गदाम् ॥ १५ ॥

Segmented

ततो भीमस्य राधेयो गदाम् आदाय वीर्यवान् अवासृजद् रथे ताम् तु बिभेद गदया गदाम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
भीमस्य भीम pos=n,g=m,c=6,n=s
राधेयो राधेय pos=n,g=m,c=1,n=s
गदाम् गदा pos=n,g=f,c=2,n=s
आदाय आदा pos=vi
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
अवासृजद् अवसृज् pos=v,p=3,n=s,l=lan
रथे रथ pos=n,g=m,c=7,n=s
ताम् तद् pos=n,g=f,c=2,n=s
तु तु pos=i
बिभेद भिद् pos=v,p=3,n=s,l=lit
गदया गदा pos=n,g=f,c=3,n=s
गदाम् गदा pos=n,g=f,c=2,n=s