Original

गदया भीमसेनस्तु कर्णस्य रथकूबरम् ।बिभेदाशु तदा राजंस्तदद्भुतमिवाभवत् ॥ १४ ॥

Segmented

गदया भीमसेनः तु कर्णस्य रथ-कूबरम् बिभेद आशु तदा राजन् तत् अद्भुतम् इव अभवत्

Analysis

Word Lemma Parse
गदया गदा pos=n,g=f,c=3,n=s
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
तु तु pos=i
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
रथ रथ pos=n,comp=y
कूबरम् कूबर pos=n,g=m,c=2,n=s
बिभेद भिद् pos=v,p=3,n=s,l=lit
आशु आशु pos=i
तदा तदा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan