Original

अभिसंश्लिष्टयोस्तत्र तयोराहवशौण्डयोः ।अभिन्नशरपातत्वाद्गदायुद्धमवर्तत ॥ १३ ॥

Segmented

अभिसंश्लिष्टयोः तत्र तयोः आहव-शौण्डयोः अभिन्न-शर-पात-त्वात् गदा-युद्धम् अवर्तत

Analysis

Word Lemma Parse
अभिसंश्लिष्टयोः अभिसंश्लिष् pos=va,g=m,c=6,n=d,f=part
तत्र तत्र pos=i
तयोः तद् pos=n,g=m,c=6,n=d
आहव आहव pos=n,comp=y
शौण्डयोः शौण्ड pos=a,g=m,c=6,n=d
अभिन्न अभिन्न pos=a,comp=y
शर शर pos=n,comp=y
पात पात pos=n,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
गदा गदा pos=n,comp=y
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अवर्तत वृत् pos=v,p=3,n=s,l=lan