Original

तौ वृषाविव संक्रुद्धौ विवृत्तनयनावुभौ ।वेगेन महतान्योन्यं संरब्धावभिपेततुः ॥ १२ ॥

Segmented

तौ वृषौ इव संक्रुद्धौ विवृत्त-नयनौ उभौ वेगेन महता अन्योन्यम् संरब्धौ अभिपेततुः

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
वृषौ वृष pos=n,g=m,c=1,n=d
इव इव pos=i
संक्रुद्धौ संक्रुध् pos=va,g=m,c=1,n=d,f=part
विवृत्त विवृत् pos=va,comp=y,f=part
नयनौ नयन pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
वेगेन वेग pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
संरब्धौ संरभ् pos=va,g=m,c=1,n=d,f=part
अभिपेततुः अभिपत् pos=v,p=3,n=d,l=lit