Original

संन्यवर्तत तं कर्णः संघट्टित इवोरगः ।तदभूत्तुमुलं युद्धं भीमराधेययोस्तदा ॥ ११ ॥

Segmented

संन्यवर्तत तम् कर्णः संघट्टित इव उरगः तद् अभूत् तुमुलम् युद्धम् भीम-राधेययोः तदा

Analysis

Word Lemma Parse
संन्यवर्तत संनिवृत् pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
संघट्टित संघट्टय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
उरगः उरग pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
तुमुलम् तुमुल pos=a,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
भीम भीम pos=n,comp=y
राधेययोः राधेय pos=n,g=m,c=6,n=d
तदा तदा pos=i