Original

वृकोदरस्ततः कर्णं त्रिभिर्भल्लैः समाहितैः ।आकर्णपूर्णैरभ्यघ्नन्बाह्वोरुरसि चानदत् ॥ १० ॥

Segmented

वृकोदरः ततस् कर्णम् त्रिभिः भल्लैः समाहितैः आकर्ण-पूर्णैः अभ्यघ्नन् बाह्वोः उरसि च अनदत्

Analysis

Word Lemma Parse
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
भल्लैः भल्ल pos=n,g=m,c=3,n=p
समाहितैः समाधा pos=va,g=m,c=3,n=p,f=part
आकर्ण आकर्ण pos=a,comp=y
पूर्णैः पृ pos=va,g=m,c=3,n=p,f=part
अभ्यघ्नन् अभिहन् pos=v,p=3,n=p,l=lan
बाह्वोः बाहु pos=n,g=m,c=7,n=d
उरसि उरस् pos=n,g=n,c=7,n=s
pos=i
अनदत् नद् pos=v,p=3,n=s,l=lan