Original

संजय उवाच ।ततो दुःशासनः क्रुद्धः सहदेवमुपाद्रवत् ।रथवेगेन तीव्रेण कम्पयन्निव मेदिनीम् ॥ १ ॥

Segmented

संजय उवाच ततो दुःशासनः क्रुद्धः सहदेवम् उपाद्रवत् रथ-वेगेन तीव्रेण कम्पयन्न् इव मेदिनीम्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
दुःशासनः दुःशासन pos=n,g=m,c=1,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
सहदेवम् सहदेव pos=n,g=m,c=2,n=s
उपाद्रवत् उपद्रु pos=v,p=3,n=s,l=lan
रथ रथ pos=n,comp=y
वेगेन वेग pos=n,g=m,c=3,n=s
तीव्रेण तीव्र pos=a,g=m,c=3,n=s
कम्पयन्न् कम्पय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
मेदिनीम् मेदिनी pos=n,g=f,c=2,n=s