Original

भीम उवाच ।अर्जुनार्जुन बीभत्सो शृणु मे तत्त्वतो वचः ।यदर्थं क्षत्रिया सूते तस्य कालोऽयमागतः ॥ ७ ॥

Segmented

भीम उवाच अर्जुन अर्जुन बीभत्सो शृणु मे तत्त्वतो वचः यद्-अर्थम् क्षत्रिया सूते तस्य कालो ऽयम् आगतः

Analysis

Word Lemma Parse
भीम भीम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अर्जुन अर्जुन pos=n,g=m,c=8,n=s
अर्जुन अर्जुन pos=n,g=m,c=8,n=s
बीभत्सो बीभत्सु pos=n,g=m,c=8,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
तत्त्वतो तत्त्व pos=n,g=n,c=5,n=s
वचः वचस् pos=n,g=n,c=2,n=s
यद् यद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
क्षत्रिया क्षत्रिया pos=n,g=f,c=1,n=s
सूते सू pos=v,p=3,n=s,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
कालो काल pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part