Original

अभिप्रायं तु कृष्णस्य ज्ञात्वा परपुरंजयः ।आजिशीर्षगतं दृष्ट्वा भीमसेनं समासदत् ॥ ६ ॥

Segmented

अभिप्रायम् तु कृष्णस्य ज्ञात्वा परपुरंजयः आजि-शीर्ष-गतम् दृष्ट्वा भीमसेनम् समासदत्

Analysis

Word Lemma Parse
अभिप्रायम् अभिप्राय pos=n,g=m,c=2,n=s
तु तु pos=i
कृष्णस्य कृष्ण pos=n,g=m,c=6,n=s
ज्ञात्वा ज्ञा pos=vi
परपुरंजयः परपुरंजय pos=a,g=m,c=1,n=s
आजि आजि pos=n,comp=y
शीर्ष शीर्ष pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
समासदत् समासद् pos=v,p=3,n=s,l=lun