Original

केचिदन्यत्र गच्छन्तः पथि चान्यैरुपद्रुताः ।विमुखाः पृष्ठतश्चान्ये ताड्यन्ते पार्श्वतोऽपरे ॥ ५० ॥

Segmented

केचिद् अन्यत्र गच्छन्तः पथि च अन्यैः उपद्रुताः विमुखाः पृष्ठतस् च अन्ये ताड्यन्ते पार्श्वतो ऽपरे

Analysis

Word Lemma Parse
केचिद् कश्चित् pos=n,g=m,c=1,n=p
अन्यत्र अन्यत्र pos=i
गच्छन्तः गम् pos=va,g=m,c=1,n=p,f=part
पथि पथिन् pos=n,g=,c=7,n=s
pos=i
अन्यैः अन्य pos=n,g=m,c=3,n=p
उपद्रुताः उपद्रु pos=va,g=m,c=1,n=p,f=part
विमुखाः विमुख pos=a,g=m,c=1,n=p
पृष्ठतस् पृष्ठतस् pos=i
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
ताड्यन्ते ताडय् pos=v,p=3,n=p,l=lat
पार्श्वतो पार्श्वतस् pos=i
ऽपरे अपर pos=n,g=m,c=1,n=p