Original

स माधवमनुज्ञाय कुरुष्वेति धनंजयः ।द्रोणकर्णौ महेष्वासौ सव्यतः पर्यवर्तत ॥ ५ ॥

Segmented

स माधवम् अनुज्ञाय कुरुष्व इति धनंजयः द्रोण-कर्णौ महा-इष्वासौ सव्यतः पर्यवर्तत

Analysis

Word Lemma Parse
pos=i
माधवम् माधव pos=n,g=m,c=2,n=s
अनुज्ञाय अनुज्ञा pos=vi
कुरुष्व कृ pos=v,p=2,n=s,l=lot
इति इति pos=i
धनंजयः धनंजय pos=n,g=m,c=1,n=s
द्रोण द्रोण pos=n,comp=y
कर्णौ कर्ण pos=n,g=m,c=2,n=d
महा महत् pos=a,comp=y
इष्वासौ इष्वास pos=n,g=m,c=2,n=d
सव्यतः सव्यतस् pos=i
पर्यवर्तत परिवृत् pos=v,p=3,n=s,l=lan