Original

नैव नस्तादृशं युद्धं दृष्टपूर्वं न च श्रुतम् ।यथा सूर्योदये राजन्समुत्पिञ्जोऽभवन्महान् ॥ ४८ ॥

Segmented

न एव नः तादृशम् युद्धम् दृष्ट-पूर्वम् न च श्रुतम् यथा सूर्य-उदये राजन् समुत्पिञ्जो अभवत् महान्

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
नः मद् pos=n,g=,c=6,n=p
तादृशम् तादृश pos=a,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
दृष्ट दृश् pos=va,comp=y,f=part
पूर्वम् पूर्व pos=n,g=n,c=1,n=s
pos=i
pos=i
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
यथा यथा pos=i
सूर्य सूर्य pos=n,comp=y
उदये उदय pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
समुत्पिञ्जो समुत्पिञ्ज pos=n,g=m,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
महान् महत् pos=a,g=m,c=1,n=s