Original

धृष्टद्युम्नोऽपि पाञ्चाल्यः प्रविश्य महतीं चमूम् ।आससाद रणे द्रोणं तदासीत्तुमुलं महत् ॥ ४७ ॥

Segmented

धृष्टद्युम्नो ऽपि पाञ्चाल्यः प्रविश्य महतीम् चमूम् आससाद रणे द्रोणम् तदा आसीत् तुमुलम् महत्

Analysis

Word Lemma Parse
धृष्टद्युम्नो धृष्टद्युम्न pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
पाञ्चाल्यः पाञ्चाल्य pos=a,g=m,c=1,n=s
प्रविश्य प्रविश् pos=vi
महतीम् महत् pos=a,g=f,c=2,n=s
चमूम् चमू pos=n,g=f,c=2,n=s
आससाद आसद् pos=v,p=3,n=s,l=lit
रणे रण pos=n,g=m,c=7,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
तदा तदा pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
तुमुलम् तुमुल pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s