Original

इत्युक्त्वा प्राविशत्क्रुद्धो द्रोणानीकं वृकोदरः ।दृढैः पूर्णायतोत्सृष्टैर्द्रावयंस्तव वाहिनीम् ॥ ४६ ॥

Segmented

इति उक्त्वा प्राविशत् क्रुद्धो द्रोण-अनीकम् वृकोदरः दृढैः पूर्ण-आयत-उत्सृष्टैः द्रावय् ते वाहिनीम्

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
प्राविशत् प्रविश् pos=v,p=3,n=s,l=lan
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
द्रोण द्रोण pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
दृढैः दृढ pos=a,g=m,c=3,n=p
पूर्ण पृ pos=va,comp=y,f=part
आयत आयम् pos=va,comp=y,f=part
उत्सृष्टैः उत्सृज् pos=va,g=m,c=3,n=p,f=part
द्रावय् द्रावय् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s