Original

पुरा करोति निःशेषां पाण्डवानामनीकिनीम् ।स्थिताः पश्यत मे कर्म द्रोणमेव व्रजाम्यहम् ॥ ४५ ॥

Segmented

पुरा करोति निःशेषाम् पाण्डवानाम् अनीकिनीम् स्थिताः पश्यत मे कर्म द्रोणम् एव व्रजामि अहम्

Analysis

Word Lemma Parse
पुरा पुरा pos=i
करोति कृ pos=v,p=3,n=s,l=lat
निःशेषाम् निःशेष pos=a,g=f,c=2,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
अनीकिनीम् अनीकिनी pos=n,g=f,c=2,n=s
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part
पश्यत पश् pos=v,p=2,n=p,l=lot
मे मद् pos=n,g=,c=6,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
एव एव pos=i
व्रजामि व्रज् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s