Original

एष वैश्वानर इव समिद्धः स्वेन तेजसा ।शरचापेन्धनो द्रोणः क्षत्रं दहति तेजसा ॥ ४४ ॥

Segmented

एष वैश्वानर इव समिद्धः स्वेन तेजसा शर-चाप-इन्धनः द्रोणः क्षत्रम् दहति तेजसा

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
वैश्वानर वैश्वानर pos=n,g=m,c=1,n=s
इव इव pos=i
समिद्धः समिन्ध् pos=va,g=m,c=1,n=s,f=part
स्वेन स्व pos=a,g=n,c=3,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
शर शर pos=n,comp=y
चाप चाप pos=n,comp=y
इन्धनः इन्धन pos=n,g=m,c=1,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
क्षत्रम् क्षत्र pos=n,g=n,c=2,n=s
दहति दह् pos=v,p=3,n=s,l=lat
तेजसा तेजस् pos=n,g=n,c=3,n=s