Original

पितृपुत्रवधं प्राप्य पुमान्कः परिहापयेत् ।विशेषतस्तु शपथं शपित्वा राजसंसदि ॥ ४३ ॥

Segmented

पितृ-पुत्र-वधम् प्राप्य पुमान् कः परिहापयेत् विशेषतः तु शपथम् शपित्वा राज-संसदि

Analysis

Word Lemma Parse
पितृ पितृ pos=n,comp=y
पुत्र पुत्र pos=n,comp=y
वधम् वध pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
पुमान् पुंस् pos=n,g=m,c=1,n=s
कः pos=n,g=m,c=1,n=s
परिहापयेत् परिहापय् pos=v,p=3,n=s,l=vidhilin
विशेषतः विशेषतः pos=i
तु तु pos=i
शपथम् शपथ pos=n,g=m,c=2,n=s
शपित्वा शप् pos=vi
राज राजन् pos=n,comp=y
संसदि संसद् pos=n,g=f,c=7,n=s