Original

द्रुपदस्य कुले जातः सर्वास्त्रेष्वस्त्रवित्तमः ।कः क्षत्रियो मन्यमानः प्रेक्षेतारिमवस्थितम् ॥ ४२ ॥

Segmented

द्रुपदस्य कुले जातः सर्व-अस्त्रेषु अस्त्र-वित्तमः कः क्षत्रियो मन्यमानः प्रेक्षेत अरिम् अवस्थितम्

Analysis

Word Lemma Parse
द्रुपदस्य द्रुपद pos=n,g=m,c=6,n=s
कुले कुल pos=n,g=n,c=7,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
अस्त्रेषु अस्त्र pos=n,g=n,c=7,n=p
अस्त्र अस्त्र pos=n,comp=y
वित्तमः वित्तम pos=a,g=m,c=1,n=s
कः pos=n,g=m,c=1,n=s
क्षत्रियो क्षत्रिय pos=n,g=m,c=1,n=s
मन्यमानः मन् pos=va,g=m,c=1,n=s,f=part
प्रेक्षेत प्रेक्ष् pos=v,p=3,n=s,l=vidhilin
अरिम् अरि pos=n,g=m,c=2,n=s
अवस्थितम् अवस्था pos=va,g=m,c=2,n=s,f=part