Original

तत्राक्रुध्यद्भीमसेनो धृष्टद्युम्नस्य मारिष ।स एनं वाग्भिरुग्राभिस्ततक्ष पुरुषर्षभ ॥ ४१ ॥

Segmented

तत्र अक्रुध्यत् भीमसेनो धृष्टद्युम्नस्य मारिष स एनम् वाग्भिः उग्राभिः ततक्ष पुरुष-ऋषभ

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अक्रुध्यत् क्रुध् pos=v,p=3,n=s,l=lan
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
धृष्टद्युम्नस्य धृष्टद्युम्न pos=n,g=m,c=6,n=s
मारिष मारिष pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
वाग्भिः वाच् pos=n,g=f,c=3,n=p
उग्राभिः उग्र pos=a,g=f,c=3,n=p
ततक्ष तक्ष् pos=v,p=3,n=s,l=lit
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s