Original

द्वैधीभूतान्कुरून्दृष्ट्वा माधवोऽर्जुनमब्रवीत् ।सपत्नान्सव्यतः कुर्मि सव्यसाचिन्निमान्कुरून् ॥ ४ ॥

Segmented

द्वैधीभूतान् कुरून् दृष्ट्वा माधवो ऽर्जुनम् अब्रवीत्

Analysis

Word Lemma Parse
द्वैधीभूतान् द्वैधीभू pos=va,g=m,c=2,n=p,f=part
कुरून् कुरु pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
माधवो माधव pos=n,g=m,c=1,n=s
ऽर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan