Original

दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः ।सोदर्याश्च यथा मुख्यास्तेऽरक्षन्द्रोणमाहवे ॥ ३९ ॥

Segmented

दुर्योधनः च कर्णः च शकुनिः च अपि सौबलः सोदर्याः च यथा मुख्याः ते ऽरक्षन् द्रोणम् आहवे

Analysis

Word Lemma Parse
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
pos=i
कर्णः कर्ण pos=n,g=m,c=1,n=s
pos=i
शकुनिः शकुनि pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
सौबलः सौबल pos=n,g=m,c=1,n=s
सोदर्याः सोदर्य pos=a,g=m,c=1,n=p
pos=i
यथा यथा pos=i
मुख्याः मुख्य pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
ऽरक्षन् रक्ष् pos=v,p=3,n=p,l=lan
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s