Original

इति तेषां प्रतिश्रुत्य मध्ये सर्वधनुष्मताम् ।आयाद्द्रोणं सहानीकः पाञ्चाल्यः परवीरहा ।पाञ्चालास्त्वेकतो द्रोणमभ्यघ्नन्पाण्डवान्यतः ॥ ३८ ॥

Segmented

इति तेषाम् प्रतिश्रुत्य मध्ये सर्व-धनुष्मताम् आयाद् द्रोणम् सह अनीकः पाञ्चाल्यः पर-वीर-हा पाञ्चालाः तु एकतस् द्रोणम् अभ्यघ्नन् पाण्डवाः अन्यतस्

Analysis

Word Lemma Parse
इति इति pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
प्रतिश्रुत्य प्रतिश्रु pos=vi
मध्ये मध्य pos=n,g=n,c=7,n=s
सर्व सर्व pos=n,comp=y
धनुष्मताम् धनुष्मत् pos=a,g=m,c=6,n=p
आयाद् आया pos=v,p=3,n=s,l=lan
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
सह सह pos=i
अनीकः अनीक pos=n,g=m,c=1,n=s
पाञ्चाल्यः पाञ्चाल्य pos=a,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
तु तु pos=i
एकतस् एकतस् pos=i
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
अभ्यघ्नन् अभिहन् pos=v,p=3,n=p,l=lan
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
अन्यतस् अन्यतस् pos=i