Original

इष्टापूर्तात्तथा क्षात्राद्ब्राह्मण्याच्च स नश्यतु ।द्रोणो यस्याद्य मुच्येत यो वा द्रोणात्पराङ्मुखः ॥ ३७ ॥

Segmented

इष्टापूर्तात् तथा क्षात्राद् ब्राह्मण्यात् च स नश्यतु द्रोणो यस्य अद्य मुच्येत यो वा द्रोणात् पराङ्मुखः

Analysis

Word Lemma Parse
इष्टापूर्तात् इष्टापूर्त pos=n,g=n,c=5,n=s
तथा तथा pos=i
क्षात्राद् क्षात्र pos=n,g=n,c=5,n=s
ब्राह्मण्यात् ब्राह्मण्य pos=n,g=n,c=5,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
नश्यतु नश् pos=v,p=3,n=s,l=lot
द्रोणो द्रोण pos=n,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
अद्य अद्य pos=i
मुच्येत मुच् pos=v,p=3,n=s,l=vidhilin
यो यद् pos=n,g=m,c=1,n=s
वा वा pos=i
द्रोणात् द्रोण pos=n,g=m,c=5,n=s
पराङ्मुखः पराङ्मुख pos=a,g=m,c=1,n=s