Original

द्रोणस्य कर्म तद्दृष्ट्वा कोपदुःखसमन्वितः ।शशाप रथिनां मध्ये धृष्टद्युम्नो महामनाः ॥ ३६ ॥

Segmented

द्रोणस्य कर्म तद् दृष्ट्वा कोप-दुःख-समन्वितः शशाप रथिनाम् मध्ये धृष्टद्युम्नो महा-मनाः

Analysis

Word Lemma Parse
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
कोप कोप pos=n,comp=y
दुःख दुःख pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s
शशाप शप् pos=v,p=3,n=s,l=lit
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
मध्ये मध्य pos=n,g=n,c=7,n=s
धृष्टद्युम्नो धृष्टद्युम्न pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s