Original

हते विराटे द्रुपदे केकयेषु तथैव च ।तथैव चेदिमत्स्येषु पाञ्चालेषु तथैव च ।हतेषु त्रिषु वीरेषु द्रुपदस्य च नप्तृषु ॥ ३५ ॥

Segmented

हते विराटे द्रुपदे केकयेषु तथा एव च तथा एव चेदि-मत्स्येषु पाञ्चालेषु तथा एव च हतेषु त्रिषु वीरेषु द्रुपदस्य च नप्तृषु

Analysis

Word Lemma Parse
हते हन् pos=va,g=m,c=7,n=s,f=part
विराटे विराट pos=n,g=m,c=7,n=s
द्रुपदे द्रुपद pos=n,g=m,c=7,n=s
केकयेषु केकय pos=n,g=m,c=7,n=p
तथा तथा pos=i
एव एव pos=i
pos=i
तथा तथा pos=i
एव एव pos=i
चेदि चेदि pos=n,comp=y
मत्स्येषु मत्स्य pos=n,g=m,c=7,n=p
पाञ्चालेषु पाञ्चाल pos=n,g=m,c=7,n=p
तथा तथा pos=i
एव एव pos=i
pos=i
हतेषु हन् pos=va,g=m,c=7,n=p,f=part
त्रिषु त्रि pos=n,g=m,c=7,n=p
वीरेषु वीर pos=n,g=m,c=7,n=p
द्रुपदस्य द्रुपद pos=n,g=m,c=6,n=s
pos=i
नप्तृषु नप्तृ pos=n,g=m,c=7,n=p