Original

ततो द्रोणः सुपीताभ्यां भल्लाभ्यामरिमर्दनः ।द्रुपदं च विराटं च प्रैषीद्वैवस्वतक्षयम् ॥ ३४ ॥

Segmented

ततो द्रोणः सु पीताभ्याम् भल्लाभ्याम् अरि-मर्दनः द्रुपदम् च विराटम् च प्रैषीद् वैवस्वत-क्षयम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्रोणः द्रोण pos=n,g=m,c=1,n=s
सु सु pos=i
पीताभ्याम् पा pos=va,g=m,c=3,n=d,f=part
भल्लाभ्याम् भल्ल pos=n,g=m,c=3,n=d
अरि अरि pos=n,comp=y
मर्दनः मर्दन pos=a,g=m,c=1,n=s
द्रुपदम् द्रुपद pos=n,g=m,c=2,n=s
pos=i
विराटम् विराट pos=n,g=m,c=2,n=s
pos=i
प्रैषीद् प्रेष् pos=v,p=3,n=s,l=lun
वैवस्वत वैवस्वत pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s