Original

ततस्तु द्रुपदः क्रोधाच्छरवर्षमवाकिरत् ।द्रोणं प्रति महाराज विराटश्चैव संयुगे ॥ ३३ ॥

Segmented

ततस् तु द्रुपदः क्रोधात् शर-वर्षम् अवाकिरत् द्रोणम् प्रति महा-राज विराटः च एव संयुगे

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
द्रुपदः द्रुपद pos=n,g=m,c=1,n=s
क्रोधात् क्रोध pos=n,g=m,c=5,n=s
शर शर pos=n,comp=y
वर्षम् वर्ष pos=n,g=m,c=2,n=s
अवाकिरत् अवकृ pos=v,p=3,n=s,l=lan
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
विराटः विराट pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s